A 414-6 Tithicintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/6
Title: Tithicintāmaṇi
Dimensions: 23.1 x 16.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3008
Remarks:


Reel No. A 414-6 Inventory No. 77850

Title Tithicintāmaṇi

Remarks with commentary

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 16.0 cm

Folios 8

Lines per Folio 11–14

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3008

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

yaś cintāmaṇir aṃkalekhyabahulaḥ svalpakri(6)yo matkṛtas

tithyādyāvagamapradoṣya sukhino ye lekhane bhīravaḥ ||

(7) tatprītyai ladhukṛtyam amalaṃ tithyādi cintāmaṇiṃ

vighneśā(8)rkamukhān praṇamya kurute śrīmad gaṇeśaḥ kṛtī || 1 ||(fol. 1v5–8)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīmadgaṇeśākhya gurupraṇītas

tithyādicintāmaṇir asti yo lpaḥ ||

tasyāpy athodāharaṇaṃ karomi

śrīviśvanātho gaṇapaṃ praṇamya || 1 ||

atha ⟪vighna⟫ vighnavidhātāya granthakṛd iṣṭadevatānamaskārarūpaṃ maṃgalamācarañ cikīrṣitaṃ pratijānīte (fol. 1v1–4)

«End of the root text:»

pūrvopakarebhyo’trakadācitkiṃcidanyathā

tathāppebhyo ’pitithyāditukyamevā gamiṣyati 19 (fol. 8v6–8)

«End of the commentary:»

tathāpyebhya (!) stebhyaścatulyameva tithyādhyā gamiṣyatīti || 19 || (fol. 8v10–11)

Colophon

iti tithyādimahā nakṣatra saṃkrāntyantaḥ sādhanopāyaḥ samāptaḥ || (fol. 8v11–12)

Microfilm Details

Reel No. A 414/6

Date of Filming 28-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-12-2005

Bibliography